Shri shiv guru Stotram | श्री शिव गुरु स्तोत्रम्

श्रीशिवगुरुस्तोत्रम् 

संविद्रूपाय शान्ताय शम्भवे सर्वसाक्षिणे । 

शेमुषी -सिद्धरूपाय शिवाय गुरवे नमः ॥ १॥

त्रैलोक्यसम्पदालेख्य -समुल्लेखनभित्तये । 

सच्चिदानन्दरूपाय शिवाय गुरवे नमः ॥ २॥ 

देशकालानवच्छिन्न -दृष्टिमात्रस्वरूपिणे । 

देशिकौघत्रयान्ताय शिवाय गुरवे नमः ॥ ३॥

विश्वात्मने तैजसाय प्राज्ञाय परमात्मने । 

विश्वावस्थाविहीनाय शिवाय गुरवे नमः ॥ ४॥

विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् ।

प्रकाशानां प्रकाशाय शिवाय गुरवे नमः ॥ ५॥

परतन्त्राय भक्तानां स्वतन्त्राय दयालवे । 

विद्यावतारदेहाय शिवाय गुरवे नमः ॥ ६॥ 

पाशच्छेद -प्रवीणाय प्रपञ्चोपशमाय च । 

प्रणवाब्जपतङ्गाय शिवाय गुरवे नमः ॥ ७॥ 

नवाय नवरूपाय नवनादविलासिने । 

निरञ्जनपदेशाय शिवाय गुरवे नमः ॥ ८॥ 

संविन्मुद्राय भद्राय सर्वविद्याप्रदायिने । 

संवित्सिंहासनस्थाय शिवाय गुरवे नमः ॥ ९॥

सर्वागममोक्तिकलितं स्तोत्रं शिवगुरोः परम् ।

संवित्साधनसारांशं यः पठेत् सिद्धिभाग् भवेत् १०॥ 

इति श्रीशिवगुरुस्तोत्रं सम्पूर्णम् ।

Comments

Popular posts from this blog

Hanuman Chalisa || श्री हनुमान चालीसा

GANESH CHALISA || श्री गणेश चालीसा