Bhairav Kavach | तांत्रोक्त भैरव कवच

 तांत्रोक्त भैरव कवच


*ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।*

*पातु मां बटुको देवो भैरवः सर्वकर्मसु ।।


*पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा ।

*आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ।।


*नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

*वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ।।


*भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

**संहार भैरवः पायादीशान्यां च महेश्वरः ।।


*ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

*सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ।।


*रामदेवो वनान्ते च वने घोरस्तथावतु ।

*जले तत्पुरुषः पातु स्थले ईशान एव च ।।


*डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ।

*हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ।।


*पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।

*मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ।।


*महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

*वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ।।


*कालभैरव अष्टकम्:-*


*देवराजसेव्यमानपावनाङ्घ्रिपङ्कजं*

*व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम्*  

*नारदादियोगिवृन्दवन्दितं दिगंबरं*

*काशिकापुराधिनाथ कालभैरवं भजे॥ १॥* 


*भानुकोटिभास्वरं भवाब्धितारकं परं* 

*नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् ।*

*कालकालमंबुजाक्षमक्षशूलमक्षरं*

*काशिका पुराधिनाथ कालभैरवं भजे॥२॥* 


*शूलटङ्कपाशदण्डपाणिमादिकारणं* 

*श्यामकायमादिदेवमक्षरं निरामयम् ।* 

*भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं*

*काशिका पुराधिनाथ कालभैरवं भजे ॥३॥*


*भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं*

*भक्तवत्सलं स्थितं समस्तलोकविग्रहम् ।* 

*विनिक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं* 

*काशिकापुराधिनाथ कालभैरवं भजे ॥४॥*


*धर्मसेतुपालकं त्वधर्ममार्गनाशकं* 

*कर्मपाशमोचकं सुशर्मदायकं विभुम् ।* 

*स्वर्णवर्णशेषपाशशोभिताङ्गमण्डलं*

*काशिकापुराधिनाथ कालभैरवं भजे ॥ ५॥* 


*रत्नपादुकाप्रभाभिरामपादयुग्मकं* 

*नित्यमद्वितीयमिष्टदैवतं निरञ्जनम् ।* 

*मृत्युदर्पनाशनं कराळदंष्ट्रमोक्षणं* 

*काशिकापुराधिनाथ कालभैरवं भजे ॥६॥* 


*अट्टहासभिन्नपद्मजाण्डकोशसन्ततिं* 

*दृष्टिपातनष्टपापजालमुग्रशासनम् ।*

*अष्टसिद्धिदायकं कपालमालिकन्धरं* 

*काशिकापुराधिनाथ कालभैरवं भजे ॥७॥*


*भूतसङ्घनायकं विशालकीर्तिदायकं* 

*काशिवासलोकपुण्यपापशोधकं विभुम् ।*

*नीतिमार्गकोविदं पुरातनं जगत्पतिं*

*काशिकापुराधिनाथ कालभैरवं भजे ॥८॥* 


*कालभैरवाष्टकं पठन्ति ये मनोहरं*

*ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनम् ।*

*शोकमोहदैन्यलोभकोपतापनाशनं* 

*ते प्रयान्ति कालभैरवाङ्घ्रिसन्निधिं ध्रुवम् ॥९॥*


*इति श्रीमच्छङ्कराचार्यविरचितं कालभैरवाष्टकं संपूर्णम् ॥*


*(समाप्त)*

Comments

Popular posts from this blog

Hanuman Chalisa || श्री हनुमान चालीसा

Shri shiv guru Stotram | श्री शिव गुरु स्तोत्रम्

GANESH CHALISA || श्री गणेश चालीसा