Shiva Panchakshari Stotram

Shiv Panchakshari Stotram is Composed by Adi Shankaracharya and is a poetry in Sanskrit Literature written in praise of a deity

The Shivpanchakshara Stotra is based on the Panchakshari mantra Namah Shivaya.

Na of the earth element

M – Water element

Shi – the element of fire

Wa – air element and

Y – The sky represents the element

Benefits of Chanting Shiv Panchakshari Stotram 

This stotra helps the devotee to overcome pain and stress, remove negative energy, help to succeed in life, feel the inner energy, and get blessings by Lord shiva.

Shiv Panchakshari Stotram helps to increase the devotional spirit in oneslef and is catalyst in spiritual growth.


Shiva Panchakshari Stotram in English


ōṃ namaḥ śivāya śivāya namaḥ ōṃ

ōṃ namaḥ śivāya śivāya namaḥ ōṃ


nāgēndrahārāya trilōchanāya

bhasmāṅgarāgāya mahēśvarāya ।

nityāya śuddhāya digambarāya

tasmai "na" kārāya namaḥ śivāya ॥ 1 ॥


mandākinī salila chandana charchitāya

nandīśvara pramathanātha mahēśvarāya ।

mandāra mukhya bahupuṣpa supūjitāya

tasmai "ma" kārāya namaḥ śivāya ॥ 2 ॥


śivāya gaurī vadanābja bṛnda

sūryāya dakṣādhvara nāśakāya ।

śrī nīlakaṇṭhāya vṛṣabhadhvajāya

tasmai "śi" kārāya namaḥ śivāya ॥ 3 ॥


vaśiṣṭha kumbhōdbhava gautamārya

munīndra dēvārchita śēkharāya ।

chandrārka vaiśvānara lōchanāya

tasmai "va" kārāya namaḥ śivāya ॥ 4 ॥


yajña svarūpāya jaṭādharāya

pināka hastāya sanātanāya ।

divyāya dēvāya digambarāya

tasmai "ya" kārāya namaḥ śivāya ॥ 5 ॥


pañchākṣaramidaṃ puṇyaṃ yaḥ paṭhēchChiva sannidhau ।

śivalōkamavāpnōti śivēna saha mōdatē ॥



Shiva Panchakshari Stotram in Sanskrit 

॥ श्रीशिवपञ्चाक्षरस्तोत्रम् ॥

नागेन्द्रहाराय त्रिलोचनाय,

भस्माङ्गरागाय महेश्वराय ।

नित्याय शुद्धाय दिगम्बराय,

तस्मै न काराय नमः शिवाय ॥१॥


मन्दाकिनी सलिलचन्दन चर्चिताय,

नन्दीश्वर प्रमथनाथ महेश्वराय ।

मन्दारपुष्प बहुपुष्प सुपूजिताय,

तस्मै म काराय नमः शिवाय ॥२॥


शिवाय गौरीवदनाब्जवृन्द,

सूर्याय दक्षाध्वरनाशकाय ।

श्रीनीलकण्ठाय वृषध्वजाय,

तस्मै शि काराय नमः शिवाय ॥३॥


वसिष्ठकुम्भोद्भवगौतमार्य,

मुनीन्द्रदेवार्चितशेखराय।

चन्द्रार्क वैश्वानरलोचनाय,

तस्मै व काराय नमः शिवाय ॥४॥


यक्षस्वरूपाय जटाधराय,

पिनाकहस्ताय सनातनाय ।

दिव्याय देवाय दिगम्बराय,

तस्मै य काराय नमः शिवाय ॥५॥


पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ ।

शिवलोकमवाप्नोति शिवेन सह मोदते ॥

Comments

Popular posts from this blog

Hanuman Chalisa || श्री हनुमान चालीसा

Shri shiv guru Stotram | श्री शिव गुरु स्तोत्रम्

GANESH CHALISA || श्री गणेश चालीसा